Declension table of ?atigandhālu

Deva

MasculineSingularDualPlural
Nominativeatigandhāluḥ atigandhālū atigandhālavaḥ
Vocativeatigandhālo atigandhālū atigandhālavaḥ
Accusativeatigandhālum atigandhālū atigandhālūn
Instrumentalatigandhālunā atigandhālubhyām atigandhālubhiḥ
Dativeatigandhālave atigandhālubhyām atigandhālubhyaḥ
Ablativeatigandhāloḥ atigandhālubhyām atigandhālubhyaḥ
Genitiveatigandhāloḥ atigandhālvoḥ atigandhālūnām
Locativeatigandhālau atigandhālvoḥ atigandhāluṣu

Compound atigandhālu -

Adverb -atigandhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria