Declension table of ?atigandhā

Deva

FeminineSingularDualPlural
Nominativeatigandhā atigandhe atigandhāḥ
Vocativeatigandhe atigandhe atigandhāḥ
Accusativeatigandhām atigandhe atigandhāḥ
Instrumentalatigandhayā atigandhābhyām atigandhābhiḥ
Dativeatigandhāyai atigandhābhyām atigandhābhyaḥ
Ablativeatigandhāyāḥ atigandhābhyām atigandhābhyaḥ
Genitiveatigandhāyāḥ atigandhayoḥ atigandhānām
Locativeatigandhāyām atigandhayoḥ atigandhāsu

Adverb -atigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria