Declension table of ?atigārgya

Deva

MasculineSingularDualPlural
Nominativeatigārgyaḥ atigārgyau atigārgyāḥ
Vocativeatigārgya atigārgyau atigārgyāḥ
Accusativeatigārgyam atigārgyau atigārgyān
Instrumentalatigārgyeṇa atigārgyābhyām atigārgyaiḥ atigārgyebhiḥ
Dativeatigārgyāya atigārgyābhyām atigārgyebhyaḥ
Ablativeatigārgyāt atigārgyābhyām atigārgyebhyaḥ
Genitiveatigārgyasya atigārgyayoḥ atigārgyāṇām
Locativeatigārgye atigārgyayoḥ atigārgyeṣu

Compound atigārgya -

Adverb -atigārgyam -atigārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria