Declension table of ?atigāḍha

Deva

NeuterSingularDualPlural
Nominativeatigāḍham atigāḍhe atigāḍhāni
Vocativeatigāḍha atigāḍhe atigāḍhāni
Accusativeatigāḍham atigāḍhe atigāḍhāni
Instrumentalatigāḍhena atigāḍhābhyām atigāḍhaiḥ
Dativeatigāḍhāya atigāḍhābhyām atigāḍhebhyaḥ
Ablativeatigāḍhāt atigāḍhābhyām atigāḍhebhyaḥ
Genitiveatigāḍhasya atigāḍhayoḥ atigāḍhānām
Locativeatigāḍhe atigāḍhayoḥ atigāḍheṣu

Compound atigāḍha -

Adverb -atigāḍham -atigāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria