Declension table of ?atigaṇḍā

Deva

FeminineSingularDualPlural
Nominativeatigaṇḍā atigaṇḍe atigaṇḍāḥ
Vocativeatigaṇḍe atigaṇḍe atigaṇḍāḥ
Accusativeatigaṇḍām atigaṇḍe atigaṇḍāḥ
Instrumentalatigaṇḍayā atigaṇḍābhyām atigaṇḍābhiḥ
Dativeatigaṇḍāyai atigaṇḍābhyām atigaṇḍābhyaḥ
Ablativeatigaṇḍāyāḥ atigaṇḍābhyām atigaṇḍābhyaḥ
Genitiveatigaṇḍāyāḥ atigaṇḍayoḥ atigaṇḍānām
Locativeatigaṇḍāyām atigaṇḍayoḥ atigaṇḍāsu

Adverb -atigaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria