Declension table of ?atigaṇḍa

Deva

MasculineSingularDualPlural
Nominativeatigaṇḍaḥ atigaṇḍau atigaṇḍāḥ
Vocativeatigaṇḍa atigaṇḍau atigaṇḍāḥ
Accusativeatigaṇḍam atigaṇḍau atigaṇḍān
Instrumentalatigaṇḍena atigaṇḍābhyām atigaṇḍaiḥ atigaṇḍebhiḥ
Dativeatigaṇḍāya atigaṇḍābhyām atigaṇḍebhyaḥ
Ablativeatigaṇḍāt atigaṇḍābhyām atigaṇḍebhyaḥ
Genitiveatigaṇḍasya atigaṇḍayoḥ atigaṇḍānām
Locativeatigaṇḍe atigaṇḍayoḥ atigaṇḍeṣu

Compound atigaṇḍa -

Adverb -atigaṇḍam -atigaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria