Declension table of ?atidvayā

Deva

FeminineSingularDualPlural
Nominativeatidvayā atidvaye atidvayāḥ
Vocativeatidvaye atidvaye atidvayāḥ
Accusativeatidvayām atidvaye atidvayāḥ
Instrumentalatidvayayā atidvayābhyām atidvayābhiḥ
Dativeatidvayāyai atidvayābhyām atidvayābhyaḥ
Ablativeatidvayāyāḥ atidvayābhyām atidvayābhyaḥ
Genitiveatidvayāyāḥ atidvayayoḥ atidvayānām
Locativeatidvayāyām atidvayayoḥ atidvayāsu

Adverb -atidvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria