Declension table of atidvaya

Deva

NeuterSingularDualPlural
Nominativeatidvayam atidvaye atidvayāni
Vocativeatidvaya atidvaye atidvayāni
Accusativeatidvayam atidvaye atidvayāni
Instrumentalatidvayena atidvayābhyām atidvayaiḥ
Dativeatidvayāya atidvayābhyām atidvayebhyaḥ
Ablativeatidvayāt atidvayābhyām atidvayebhyaḥ
Genitiveatidvayasya atidvayayoḥ atidvayānām
Locativeatidvaye atidvayayoḥ atidvayeṣu

Compound atidvaya -

Adverb -atidvayam -atidvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria