Declension table of ?atidurlambhā

Deva

FeminineSingularDualPlural
Nominativeatidurlambhā atidurlambhe atidurlambhāḥ
Vocativeatidurlambhe atidurlambhe atidurlambhāḥ
Accusativeatidurlambhām atidurlambhe atidurlambhāḥ
Instrumentalatidurlambhayā atidurlambhābhyām atidurlambhābhiḥ
Dativeatidurlambhāyai atidurlambhābhyām atidurlambhābhyaḥ
Ablativeatidurlambhāyāḥ atidurlambhābhyām atidurlambhābhyaḥ
Genitiveatidurlambhāyāḥ atidurlambhayoḥ atidurlambhānām
Locativeatidurlambhāyām atidurlambhayoḥ atidurlambhāsu

Adverb -atidurlambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria