Declension table of ?atidurgata

Deva

NeuterSingularDualPlural
Nominativeatidurgatam atidurgate atidurgatāni
Vocativeatidurgata atidurgate atidurgatāni
Accusativeatidurgatam atidurgate atidurgatāni
Instrumentalatidurgatena atidurgatābhyām atidurgataiḥ
Dativeatidurgatāya atidurgatābhyām atidurgatebhyaḥ
Ablativeatidurgatāt atidurgatābhyām atidurgatebhyaḥ
Genitiveatidurgatasya atidurgatayoḥ atidurgatānām
Locativeatidurgate atidurgatayoḥ atidurgateṣu

Compound atidurgata -

Adverb -atidurgatam -atidurgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria