Declension table of ?atidurdharṣa

Deva

MasculineSingularDualPlural
Nominativeatidurdharṣaḥ atidurdharṣau atidurdharṣāḥ
Vocativeatidurdharṣa atidurdharṣau atidurdharṣāḥ
Accusativeatidurdharṣam atidurdharṣau atidurdharṣān
Instrumentalatidurdharṣeṇa atidurdharṣābhyām atidurdharṣaiḥ atidurdharṣebhiḥ
Dativeatidurdharṣāya atidurdharṣābhyām atidurdharṣebhyaḥ
Ablativeatidurdharṣāt atidurdharṣābhyām atidurdharṣebhyaḥ
Genitiveatidurdharṣasya atidurdharṣayoḥ atidurdharṣāṇām
Locativeatidurdharṣe atidurdharṣayoḥ atidurdharṣeṣu

Compound atidurdharṣa -

Adverb -atidurdharṣam -atidurdharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria