Declension table of ?atiduṣkarā

Deva

FeminineSingularDualPlural
Nominativeatiduṣkarā atiduṣkare atiduṣkarāḥ
Vocativeatiduṣkare atiduṣkare atiduṣkarāḥ
Accusativeatiduṣkarām atiduṣkare atiduṣkarāḥ
Instrumentalatiduṣkarayā atiduṣkarābhyām atiduṣkarābhiḥ
Dativeatiduṣkarāyai atiduṣkarābhyām atiduṣkarābhyaḥ
Ablativeatiduṣkarāyāḥ atiduṣkarābhyām atiduṣkarābhyaḥ
Genitiveatiduṣkarāyāḥ atiduṣkarayoḥ atiduṣkarāṇām
Locativeatiduṣkarāyām atiduṣkarayoḥ atiduṣkarāsu

Adverb -atiduṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria