Declension table of ?atiduḥkhita

Deva

NeuterSingularDualPlural
Nominativeatiduḥkhitam atiduḥkhite atiduḥkhitāni
Vocativeatiduḥkhita atiduḥkhite atiduḥkhitāni
Accusativeatiduḥkhitam atiduḥkhite atiduḥkhitāni
Instrumentalatiduḥkhitena atiduḥkhitābhyām atiduḥkhitaiḥ
Dativeatiduḥkhitāya atiduḥkhitābhyām atiduḥkhitebhyaḥ
Ablativeatiduḥkhitāt atiduḥkhitābhyām atiduḥkhitebhyaḥ
Genitiveatiduḥkhitasya atiduḥkhitayoḥ atiduḥkhitānām
Locativeatiduḥkhite atiduḥkhitayoḥ atiduḥkhiteṣu

Compound atiduḥkhita -

Adverb -atiduḥkhitam -atiduḥkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria