Declension table of ?atidoṣa

Deva

MasculineSingularDualPlural
Nominativeatidoṣaḥ atidoṣau atidoṣāḥ
Vocativeatidoṣa atidoṣau atidoṣāḥ
Accusativeatidoṣam atidoṣau atidoṣān
Instrumentalatidoṣeṇa atidoṣābhyām atidoṣaiḥ atidoṣebhiḥ
Dativeatidoṣāya atidoṣābhyām atidoṣebhyaḥ
Ablativeatidoṣāt atidoṣābhyām atidoṣebhyaḥ
Genitiveatidoṣasya atidoṣayoḥ atidoṣāṇām
Locativeatidoṣe atidoṣayoḥ atidoṣeṣu

Compound atidoṣa -

Adverb -atidoṣam -atidoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria