Declension table of ?atidīpya

Deva

MasculineSingularDualPlural
Nominativeatidīpyaḥ atidīpyau atidīpyāḥ
Vocativeatidīpya atidīpyau atidīpyāḥ
Accusativeatidīpyam atidīpyau atidīpyān
Instrumentalatidīpyena atidīpyābhyām atidīpyaiḥ atidīpyebhiḥ
Dativeatidīpyāya atidīpyābhyām atidīpyebhyaḥ
Ablativeatidīpyāt atidīpyābhyām atidīpyebhyaḥ
Genitiveatidīpyasya atidīpyayoḥ atidīpyānām
Locativeatidīpye atidīpyayoḥ atidīpyeṣu

Compound atidīpya -

Adverb -atidīpyam -atidīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria