Declension table of ?atidiṣṭā

Deva

FeminineSingularDualPlural
Nominativeatidiṣṭā atidiṣṭe atidiṣṭāḥ
Vocativeatidiṣṭe atidiṣṭe atidiṣṭāḥ
Accusativeatidiṣṭām atidiṣṭe atidiṣṭāḥ
Instrumentalatidiṣṭayā atidiṣṭābhyām atidiṣṭābhiḥ
Dativeatidiṣṭāyai atidiṣṭābhyām atidiṣṭābhyaḥ
Ablativeatidiṣṭāyāḥ atidiṣṭābhyām atidiṣṭābhyaḥ
Genitiveatidiṣṭāyāḥ atidiṣṭayoḥ atidiṣṭānām
Locativeatidiṣṭāyām atidiṣṭayoḥ atidiṣṭāsu

Adverb -atidiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria