Declension table of ?atidiṣṭa

Deva

NeuterSingularDualPlural
Nominativeatidiṣṭam atidiṣṭe atidiṣṭāni
Vocativeatidiṣṭa atidiṣṭe atidiṣṭāni
Accusativeatidiṣṭam atidiṣṭe atidiṣṭāni
Instrumentalatidiṣṭena atidiṣṭābhyām atidiṣṭaiḥ
Dativeatidiṣṭāya atidiṣṭābhyām atidiṣṭebhyaḥ
Ablativeatidiṣṭāt atidiṣṭābhyām atidiṣṭebhyaḥ
Genitiveatidiṣṭasya atidiṣṭayoḥ atidiṣṭānām
Locativeatidiṣṭe atidiṣṭayoḥ atidiṣṭeṣu

Compound atidiṣṭa -

Adverb -atidiṣṭam -atidiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria