Declension table of ?atidiṣṭa

Deva

MasculineSingularDualPlural
Nominativeatidiṣṭaḥ atidiṣṭau atidiṣṭāḥ
Vocativeatidiṣṭa atidiṣṭau atidiṣṭāḥ
Accusativeatidiṣṭam atidiṣṭau atidiṣṭān
Instrumentalatidiṣṭena atidiṣṭābhyām atidiṣṭaiḥ atidiṣṭebhiḥ
Dativeatidiṣṭāya atidiṣṭābhyām atidiṣṭebhyaḥ
Ablativeatidiṣṭāt atidiṣṭābhyām atidiṣṭebhyaḥ
Genitiveatidiṣṭasya atidiṣṭayoḥ atidiṣṭānām
Locativeatidiṣṭe atidiṣṭayoḥ atidiṣṭeṣu

Compound atidiṣṭa -

Adverb -atidiṣṭam -atidiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria