Declension table of ?atidhenu

Deva

NeuterSingularDualPlural
Nominativeatidhenu atidhenunī atidhenūni
Vocativeatidhenu atidhenunī atidhenūni
Accusativeatidhenu atidhenunī atidhenūni
Instrumentalatidhenunā atidhenubhyām atidhenubhiḥ
Dativeatidhenune atidhenubhyām atidhenubhyaḥ
Ablativeatidhenunaḥ atidhenubhyām atidhenubhyaḥ
Genitiveatidhenunaḥ atidhenunoḥ atidhenūnām
Locativeatidhenuni atidhenunoḥ atidhenuṣu

Compound atidhenu -

Adverb -atidhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria