Declension table of ?atidhavalā

Deva

FeminineSingularDualPlural
Nominativeatidhavalā atidhavale atidhavalāḥ
Vocativeatidhavale atidhavale atidhavalāḥ
Accusativeatidhavalām atidhavale atidhavalāḥ
Instrumentalatidhavalayā atidhavalābhyām atidhavalābhiḥ
Dativeatidhavalāyai atidhavalābhyām atidhavalābhyaḥ
Ablativeatidhavalāyāḥ atidhavalābhyām atidhavalābhyaḥ
Genitiveatidhavalāyāḥ atidhavalayoḥ atidhavalānām
Locativeatidhavalāyām atidhavalayoḥ atidhavalāsu

Adverb -atidhavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria