Declension table of atidhavala

Deva

NeuterSingularDualPlural
Nominativeatidhavalam atidhavale atidhavalāni
Vocativeatidhavala atidhavale atidhavalāni
Accusativeatidhavalam atidhavale atidhavalāni
Instrumentalatidhavalena atidhavalābhyām atidhavalaiḥ
Dativeatidhavalāya atidhavalābhyām atidhavalebhyaḥ
Ablativeatidhavalāt atidhavalābhyām atidhavalebhyaḥ
Genitiveatidhavalasya atidhavalayoḥ atidhavalānām
Locativeatidhavale atidhavalayoḥ atidhavaleṣu

Compound atidhavala -

Adverb -atidhavalam -atidhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria