Declension table of ?atidhanvan

Deva

MasculineSingularDualPlural
Nominativeatidhanvā atidhanvānau atidhanvānaḥ
Vocativeatidhanvan atidhanvānau atidhanvānaḥ
Accusativeatidhanvānam atidhanvānau atidhanvanaḥ
Instrumentalatidhanvanā atidhanvabhyām atidhanvabhiḥ
Dativeatidhanvane atidhanvabhyām atidhanvabhyaḥ
Ablativeatidhanvanaḥ atidhanvabhyām atidhanvabhyaḥ
Genitiveatidhanvanaḥ atidhanvanoḥ atidhanvanām
Locativeatidhanvani atidhanvanoḥ atidhanvasu

Compound atidhanva -

Adverb -atidhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria