Declension table of ?atideśā

Deva

FeminineSingularDualPlural
Nominativeatideśā atideśe atideśāḥ
Vocativeatideśe atideśe atideśāḥ
Accusativeatideśām atideśe atideśāḥ
Instrumentalatideśayā atideśābhyām atideśābhiḥ
Dativeatideśāyai atideśābhyām atideśābhyaḥ
Ablativeatideśāyāḥ atideśābhyām atideśābhyaḥ
Genitiveatideśāyāḥ atideśayoḥ atideśānām
Locativeatideśāyām atideśayoḥ atideśāsu

Adverb -atideśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria