Declension table of ?atidarśin

Deva

NeuterSingularDualPlural
Nominativeatidarśi atidarśinī atidarśīni
Vocativeatidarśin atidarśi atidarśinī atidarśīni
Accusativeatidarśi atidarśinī atidarśīni
Instrumentalatidarśinā atidarśibhyām atidarśibhiḥ
Dativeatidarśine atidarśibhyām atidarśibhyaḥ
Ablativeatidarśinaḥ atidarśibhyām atidarśibhyaḥ
Genitiveatidarśinaḥ atidarśinoḥ atidarśinām
Locativeatidarśini atidarśinoḥ atidarśiṣu

Compound atidarśi -

Adverb -atidarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria