Declension table of ?atidagdha

Deva

NeuterSingularDualPlural
Nominativeatidagdham atidagdhe atidagdhāni
Vocativeatidagdha atidagdhe atidagdhāni
Accusativeatidagdham atidagdhe atidagdhāni
Instrumentalatidagdhena atidagdhābhyām atidagdhaiḥ
Dativeatidagdhāya atidagdhābhyām atidagdhebhyaḥ
Ablativeatidagdhāt atidagdhābhyām atidagdhebhyaḥ
Genitiveatidagdhasya atidagdhayoḥ atidagdhānām
Locativeatidagdhe atidagdhayoḥ atidagdheṣu

Compound atidagdha -

Adverb -atidagdham -atidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria