Declension table of ?atidagdha

Deva

MasculineSingularDualPlural
Nominativeatidagdhaḥ atidagdhau atidagdhāḥ
Vocativeatidagdha atidagdhau atidagdhāḥ
Accusativeatidagdham atidagdhau atidagdhān
Instrumentalatidagdhena atidagdhābhyām atidagdhaiḥ atidagdhebhiḥ
Dativeatidagdhāya atidagdhābhyām atidagdhebhyaḥ
Ablativeatidagdhāt atidagdhābhyām atidagdhebhyaḥ
Genitiveatidagdhasya atidagdhayoḥ atidagdhānām
Locativeatidagdhe atidagdhayoḥ atidagdheṣu

Compound atidagdha -

Adverb -atidagdham -atidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria