Declension table of ?atidāruṇā

Deva

FeminineSingularDualPlural
Nominativeatidāruṇā atidāruṇe atidāruṇāḥ
Vocativeatidāruṇe atidāruṇe atidāruṇāḥ
Accusativeatidāruṇām atidāruṇe atidāruṇāḥ
Instrumentalatidāruṇayā atidāruṇābhyām atidāruṇābhiḥ
Dativeatidāruṇāyai atidāruṇābhyām atidāruṇābhyaḥ
Ablativeatidāruṇāyāḥ atidāruṇābhyām atidāruṇābhyaḥ
Genitiveatidāruṇāyāḥ atidāruṇayoḥ atidāruṇānām
Locativeatidāruṇāyām atidāruṇayoḥ atidāruṇāsu

Adverb -atidāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria