Declension table of ?atidāruṇa

Deva

NeuterSingularDualPlural
Nominativeatidāruṇam atidāruṇe atidāruṇāni
Vocativeatidāruṇa atidāruṇe atidāruṇāni
Accusativeatidāruṇam atidāruṇe atidāruṇāni
Instrumentalatidāruṇena atidāruṇābhyām atidāruṇaiḥ
Dativeatidāruṇāya atidāruṇābhyām atidāruṇebhyaḥ
Ablativeatidāruṇāt atidāruṇābhyām atidāruṇebhyaḥ
Genitiveatidāruṇasya atidāruṇayoḥ atidāruṇānām
Locativeatidāruṇe atidāruṇayoḥ atidāruṇeṣu

Compound atidāruṇa -

Adverb -atidāruṇam -atidāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria