Declension table of atidāna

Deva

NeuterSingularDualPlural
Nominativeatidānam atidāne atidānāni
Vocativeatidāna atidāne atidānāni
Accusativeatidānam atidāne atidānāni
Instrumentalatidānena atidānābhyām atidānaiḥ
Dativeatidānāya atidānābhyām atidānebhyaḥ
Ablativeatidānāt atidānābhyām atidānebhyaḥ
Genitiveatidānasya atidānayoḥ atidānānām
Locativeatidāne atidānayoḥ atidāneṣu

Compound atidāna -

Adverb -atidānam -atidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria