Declension table of ?aticchandasā

Deva

FeminineSingularDualPlural
Nominativeaticchandasā aticchandase aticchandasāḥ
Vocativeaticchandase aticchandase aticchandasāḥ
Accusativeaticchandasām aticchandase aticchandasāḥ
Instrumentalaticchandasayā aticchandasābhyām aticchandasābhiḥ
Dativeaticchandasāyai aticchandasābhyām aticchandasābhyaḥ
Ablativeaticchandasāyāḥ aticchandasābhyām aticchandasābhyaḥ
Genitiveaticchandasāyāḥ aticchandasayoḥ aticchandasānām
Locativeaticchandasāyām aticchandasayoḥ aticchandasāsu

Adverb -aticchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria