Declension table of ?aticchandas

Deva

NeuterSingularDualPlural
Nominativeaticchandaḥ aticchandasī aticchandāṃsi
Vocativeaticchandaḥ aticchandasī aticchandāṃsi
Accusativeaticchandaḥ aticchandasī aticchandāṃsi
Instrumentalaticchandasā aticchandobhyām aticchandobhiḥ
Dativeaticchandase aticchandobhyām aticchandobhyaḥ
Ablativeaticchandasaḥ aticchandobhyām aticchandobhyaḥ
Genitiveaticchandasaḥ aticchandasoḥ aticchandasām
Locativeaticchandasi aticchandasoḥ aticchandaḥsu

Compound aticchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria