Declension table of ?aticchanda

Deva

MasculineSingularDualPlural
Nominativeaticchandaḥ aticchandau aticchandāḥ
Vocativeaticchanda aticchandau aticchandāḥ
Accusativeaticchandam aticchandau aticchandān
Instrumentalaticchandena aticchandābhyām aticchandaiḥ aticchandebhiḥ
Dativeaticchandāya aticchandābhyām aticchandebhyaḥ
Ablativeaticchandāt aticchandābhyām aticchandebhyaḥ
Genitiveaticchandasya aticchandayoḥ aticchandānām
Locativeaticchande aticchandayoḥ aticchandeṣu

Compound aticchanda -

Adverb -aticchandam -aticchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria