Declension table of ?aticara

Deva

NeuterSingularDualPlural
Nominativeaticaram aticare aticarāṇi
Vocativeaticara aticare aticarāṇi
Accusativeaticaram aticare aticarāṇi
Instrumentalaticareṇa aticarābhyām aticaraiḥ
Dativeaticarāya aticarābhyām aticarebhyaḥ
Ablativeaticarāt aticarābhyām aticarebhyaḥ
Genitiveaticarasya aticarayoḥ aticarāṇām
Locativeaticare aticarayoḥ aticareṣu

Compound aticara -

Adverb -aticaram -aticarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria