Declension table of ?aticamū

Deva

MasculineSingularDualPlural
Nominativeaticamūḥ aticanvā aticanvaḥ
Vocativeaticamu aticanvā aticanvaḥ
Accusativeaticanvam aticanvā aticanvaḥ
Instrumentalaticanvā aticamūbhyām aticamūbhiḥ
Dativeaticanve aticamūbhyām aticamūbhyaḥ
Ablativeaticanvaḥ aticamūbhyām aticamūbhyaḥ
Genitiveaticanvaḥ aticanvoḥ aticamūnām
Locativeaticanvi aticanvoḥ aticamūṣu

Compound aticamū -

Adverb -aticamu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria