Declension table of ?aticāriṇī

Deva

FeminineSingularDualPlural
Nominativeaticāriṇī aticāriṇyau aticāriṇyaḥ
Vocativeaticāriṇi aticāriṇyau aticāriṇyaḥ
Accusativeaticāriṇīm aticāriṇyau aticāriṇīḥ
Instrumentalaticāriṇyā aticāriṇībhyām aticāriṇībhiḥ
Dativeaticāriṇyai aticāriṇībhyām aticāriṇībhyaḥ
Ablativeaticāriṇyāḥ aticāriṇībhyām aticāriṇībhyaḥ
Genitiveaticāriṇyāḥ aticāriṇyoḥ aticāriṇīnām
Locativeaticāriṇyām aticāriṇyoḥ aticāriṇīṣu

Compound aticāriṇi - aticāriṇī -

Adverb -aticāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria