Declension table of ?atibrahman

Deva

MasculineSingularDualPlural
Nominativeatibrahmā atibrahmāṇau atibrahmāṇaḥ
Vocativeatibrahman atibrahmāṇau atibrahmāṇaḥ
Accusativeatibrahmāṇam atibrahmāṇau atibrahmaṇaḥ
Instrumentalatibrahmaṇā atibrahmabhyām atibrahmabhiḥ
Dativeatibrahmaṇe atibrahmabhyām atibrahmabhyaḥ
Ablativeatibrahmaṇaḥ atibrahmabhyām atibrahmabhyaḥ
Genitiveatibrahmaṇaḥ atibrahmaṇoḥ atibrahmaṇām
Locativeatibrahmaṇi atibrahmaṇoḥ atibrahmasu

Compound atibrahma -

Adverb -atibrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria