Declension table of ?atibrahmacarya

Deva

NeuterSingularDualPlural
Nominativeatibrahmacaryam atibrahmacarye atibrahmacaryāṇi
Vocativeatibrahmacarya atibrahmacarye atibrahmacaryāṇi
Accusativeatibrahmacaryam atibrahmacarye atibrahmacaryāṇi
Instrumentalatibrahmacaryeṇa atibrahmacaryābhyām atibrahmacaryaiḥ
Dativeatibrahmacaryāya atibrahmacaryābhyām atibrahmacaryebhyaḥ
Ablativeatibrahmacaryāt atibrahmacaryābhyām atibrahmacaryebhyaḥ
Genitiveatibrahmacaryasya atibrahmacaryayoḥ atibrahmacaryāṇām
Locativeatibrahmacarye atibrahmacaryayoḥ atibrahmacaryeṣu

Compound atibrahmacarya -

Adverb -atibrahmacaryam -atibrahmacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria