Declension table of ?atibībhatsa

Deva

NeuterSingularDualPlural
Nominativeatibībhatsam atibībhatse atibībhatsāni
Vocativeatibībhatsa atibībhatse atibībhatsāni
Accusativeatibībhatsam atibībhatse atibībhatsāni
Instrumentalatibībhatsena atibībhatsābhyām atibībhatsaiḥ
Dativeatibībhatsāya atibībhatsābhyām atibībhatsebhyaḥ
Ablativeatibībhatsāt atibībhatsābhyām atibībhatsebhyaḥ
Genitiveatibībhatsasya atibībhatsayoḥ atibībhatsānām
Locativeatibībhatse atibībhatsayoḥ atibībhatseṣu

Compound atibībhatsa -

Adverb -atibībhatsam -atibībhatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria