Declension table of ?atibhrū

Deva

MasculineSingularDualPlural
Nominativeatibhrūḥ atibhruvau atibhruvaḥ
Vocativeatibhrūḥ atibhru atibhruvau atibhruvaḥ
Accusativeatibhruvam atibhruvau atibhruvaḥ
Instrumentalatibhruvā atibhrūbhyām atibhrūbhiḥ
Dativeatibhruvai atibhruve atibhrūbhyām atibhrūbhyaḥ
Ablativeatibhruvāḥ atibhruvaḥ atibhrūbhyām atibhrūbhyaḥ
Genitiveatibhruvāḥ atibhruvaḥ atibhruvoḥ atibhrūṇām atibhruvām
Locativeatibhruvi atibhruvām atibhruvoḥ atibhrūṣu

Compound atibhrū -

Adverb -atibhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria