Declension table of ?atibhojana

Deva

NeuterSingularDualPlural
Nominativeatibhojanam atibhojane atibhojanāni
Vocativeatibhojana atibhojane atibhojanāni
Accusativeatibhojanam atibhojane atibhojanāni
Instrumentalatibhojanena atibhojanābhyām atibhojanaiḥ
Dativeatibhojanāya atibhojanābhyām atibhojanebhyaḥ
Ablativeatibhojanāt atibhojanābhyām atibhojanebhyaḥ
Genitiveatibhojanasya atibhojanayoḥ atibhojanānām
Locativeatibhojane atibhojanayoḥ atibhojaneṣu

Compound atibhojana -

Adverb -atibhojanam -atibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria