Declension table of ?atibhīṣaṇā

Deva

FeminineSingularDualPlural
Nominativeatibhīṣaṇā atibhīṣaṇe atibhīṣaṇāḥ
Vocativeatibhīṣaṇe atibhīṣaṇe atibhīṣaṇāḥ
Accusativeatibhīṣaṇām atibhīṣaṇe atibhīṣaṇāḥ
Instrumentalatibhīṣaṇayā atibhīṣaṇābhyām atibhīṣaṇābhiḥ
Dativeatibhīṣaṇāyai atibhīṣaṇābhyām atibhīṣaṇābhyaḥ
Ablativeatibhīṣaṇāyāḥ atibhīṣaṇābhyām atibhīṣaṇābhyaḥ
Genitiveatibhīṣaṇāyāḥ atibhīṣaṇayoḥ atibhīṣaṇānām
Locativeatibhīṣaṇāyām atibhīṣaṇayoḥ atibhīṣaṇāsu

Adverb -atibhīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria