Declension table of ?atibhīṣaṇa

Deva

MasculineSingularDualPlural
Nominativeatibhīṣaṇaḥ atibhīṣaṇau atibhīṣaṇāḥ
Vocativeatibhīṣaṇa atibhīṣaṇau atibhīṣaṇāḥ
Accusativeatibhīṣaṇam atibhīṣaṇau atibhīṣaṇān
Instrumentalatibhīṣaṇena atibhīṣaṇābhyām atibhīṣaṇaiḥ atibhīṣaṇebhiḥ
Dativeatibhīṣaṇāya atibhīṣaṇābhyām atibhīṣaṇebhyaḥ
Ablativeatibhīṣaṇāt atibhīṣaṇābhyām atibhīṣaṇebhyaḥ
Genitiveatibhīṣaṇasya atibhīṣaṇayoḥ atibhīṣaṇānām
Locativeatibhīṣaṇe atibhīṣaṇayoḥ atibhīṣaṇeṣu

Compound atibhīṣaṇa -

Adverb -atibhīṣaṇam -atibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria