Declension table of ?atibhāraga

Deva

MasculineSingularDualPlural
Nominativeatibhāragaḥ atibhāragau atibhāragāḥ
Vocativeatibhāraga atibhāragau atibhāragāḥ
Accusativeatibhāragam atibhāragau atibhāragān
Instrumentalatibhārageṇa atibhāragābhyām atibhāragaiḥ atibhāragebhiḥ
Dativeatibhāragāya atibhāragābhyām atibhāragebhyaḥ
Ablativeatibhāragāt atibhāragābhyām atibhāragebhyaḥ
Genitiveatibhāragasya atibhāragayoḥ atibhāragāṇām
Locativeatibhārage atibhāragayoḥ atibhārageṣu

Compound atibhāraga -

Adverb -atibhāragam -atibhāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria