Declension table of ?atibhārabhūta

Deva

NeuterSingularDualPlural
Nominativeatibhārabhūtam atibhārabhūte atibhārabhūtāni
Vocativeatibhārabhūta atibhārabhūte atibhārabhūtāni
Accusativeatibhārabhūtam atibhārabhūte atibhārabhūtāni
Instrumentalatibhārabhūtena atibhārabhūtābhyām atibhārabhūtaiḥ
Dativeatibhārabhūtāya atibhārabhūtābhyām atibhārabhūtebhyaḥ
Ablativeatibhārabhūtāt atibhārabhūtābhyām atibhārabhūtebhyaḥ
Genitiveatibhārabhūtasya atibhārabhūtayoḥ atibhārabhūtānām
Locativeatibhārabhūte atibhārabhūtayoḥ atibhārabhūteṣu

Compound atibhārabhūta -

Adverb -atibhārabhūtam -atibhārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria