Declension table of ?atibhṛtā

Deva

FeminineSingularDualPlural
Nominativeatibhṛtā atibhṛte atibhṛtāḥ
Vocativeatibhṛte atibhṛte atibhṛtāḥ
Accusativeatibhṛtām atibhṛte atibhṛtāḥ
Instrumentalatibhṛtayā atibhṛtābhyām atibhṛtābhiḥ
Dativeatibhṛtāyai atibhṛtābhyām atibhṛtābhyaḥ
Ablativeatibhṛtāyāḥ atibhṛtābhyām atibhṛtābhyaḥ
Genitiveatibhṛtāyāḥ atibhṛtayoḥ atibhṛtānām
Locativeatibhṛtāyām atibhṛtayoḥ atibhṛtāsu

Adverb -atibhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria