Declension table of ?atibhṛta

Deva

NeuterSingularDualPlural
Nominativeatibhṛtam atibhṛte atibhṛtāni
Vocativeatibhṛta atibhṛte atibhṛtāni
Accusativeatibhṛtam atibhṛte atibhṛtāni
Instrumentalatibhṛtena atibhṛtābhyām atibhṛtaiḥ
Dativeatibhṛtāya atibhṛtābhyām atibhṛtebhyaḥ
Ablativeatibhṛtāt atibhṛtābhyām atibhṛtebhyaḥ
Genitiveatibhṛtasya atibhṛtayoḥ atibhṛtānām
Locativeatibhṛte atibhṛtayoḥ atibhṛteṣu

Compound atibhṛta -

Adverb -atibhṛtam -atibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria