Declension table of ?atiṣakta

Deva

MasculineSingularDualPlural
Nominativeatiṣaktaḥ atiṣaktau atiṣaktāḥ
Vocativeatiṣakta atiṣaktau atiṣaktāḥ
Accusativeatiṣaktam atiṣaktau atiṣaktān
Instrumentalatiṣaktena atiṣaktābhyām atiṣaktaiḥ atiṣaktebhiḥ
Dativeatiṣaktāya atiṣaktābhyām atiṣaktebhyaḥ
Ablativeatiṣaktāt atiṣaktābhyām atiṣaktebhyaḥ
Genitiveatiṣaktasya atiṣaktayoḥ atiṣaktānām
Locativeatiṣakte atiṣaktayoḥ atiṣakteṣu

Compound atiṣakta -

Adverb -atiṣaktam -atiṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria