Declension table of ?atiṣṭhāvat

Deva

MasculineSingularDualPlural
Nominativeatiṣṭhāvān atiṣṭhāvantau atiṣṭhāvantaḥ
Vocativeatiṣṭhāvan atiṣṭhāvantau atiṣṭhāvantaḥ
Accusativeatiṣṭhāvantam atiṣṭhāvantau atiṣṭhāvataḥ
Instrumentalatiṣṭhāvatā atiṣṭhāvadbhyām atiṣṭhāvadbhiḥ
Dativeatiṣṭhāvate atiṣṭhāvadbhyām atiṣṭhāvadbhyaḥ
Ablativeatiṣṭhāvataḥ atiṣṭhāvadbhyām atiṣṭhāvadbhyaḥ
Genitiveatiṣṭhāvataḥ atiṣṭhāvatoḥ atiṣṭhāvatām
Locativeatiṣṭhāvati atiṣṭhāvatoḥ atiṣṭhāvatsu

Compound atiṣṭhāvat -

Adverb -atiṣṭhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria