Declension table of ?atiḍīna

Deva

NeuterSingularDualPlural
Nominativeatiḍīnam atiḍīne atiḍīnāni
Vocativeatiḍīna atiḍīne atiḍīnāni
Accusativeatiḍīnam atiḍīne atiḍīnāni
Instrumentalatiḍīnena atiḍīnābhyām atiḍīnaiḥ
Dativeatiḍīnāya atiḍīnābhyām atiḍīnebhyaḥ
Ablativeatiḍīnāt atiḍīnābhyām atiḍīnebhyaḥ
Genitiveatiḍīnasya atiḍīnayoḥ atiḍīnānām
Locativeatiḍīne atiḍīnayoḥ atiḍīneṣu

Compound atiḍīna -

Adverb -atiḍīnam -atiḍīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria