Declension table of ?atharvaśikhā

Deva

FeminineSingularDualPlural
Nominativeatharvaśikhā atharvaśikhe atharvaśikhāḥ
Vocativeatharvaśikhe atharvaśikhe atharvaśikhāḥ
Accusativeatharvaśikhām atharvaśikhe atharvaśikhāḥ
Instrumentalatharvaśikhayā atharvaśikhābhyām atharvaśikhābhiḥ
Dativeatharvaśikhāyai atharvaśikhābhyām atharvaśikhābhyaḥ
Ablativeatharvaśikhāyāḥ atharvaśikhābhyām atharvaśikhābhyaḥ
Genitiveatharvaśikhāyāḥ atharvaśikhayoḥ atharvaśikhānām
Locativeatharvaśikhāyām atharvaśikhayoḥ atharvaśikhāsu

Adverb -atharvaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria